Thần chú Thủ Lăng Nghiêm

ĐỆ NHẤT


NAMAḤ SARVA BUDDHA BODHISATVE BHYAH.

NAMO SAPTᾹNAṂ SAMYAK SAṂBUDDHA YA KOṬINᾹṂ SA-ŚRᾹVAKA SAṂGHA NᾹṂ.

NAMA LOKE ARHANTᾹ NᾹṂ.

NAMA ŚRO-TᾹPANNᾹ NᾹṂ.

NAMA SA-KṚITᾹ GAMI NᾹṂ.

NAMA ANᾹGᾹMI NᾹṂ.

NAMA LOKE SAMYAG GATᾹNᾹṂ SAMYAK PRATI PANNᾹ NᾹṂ.

NAMO RATNATRAYᾹYA.

NAMO BHAGAVATE DṚIḌHA ŚURA SENA PRA HARAṆA RᾹJᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK ṢAṂ BUDDHᾹ YA.

NAMO BHAGAVATE AMITABHᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE AKṢOBHYᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE BHAIṢAJYA GURŪ VAIDŪRYA PRABHA RᾹJᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE SAṂPUṢPῙTA SᾹLENDRA RᾹJᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE ŚAKYAMUNAYE TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE RATNA KUSUMA KETU RᾹJᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹ YA.

NAMO BHAGAVATE BUDDHA KULᾹYA.

NAMO BHAGAVATE PADMA KULᾹYA.

NAMO BHAGAVATE VAJRA KULᾹYA.

NAMO BHAGAVATE RATNA KULᾹYA.

NAMO BHAGAVATE KARMA KULᾹYA.

NAMA DEVA RṢῙ NᾹM.

NAMA SIDDHᾹ VIDYᾹDHARᾹ RṢῙ ṆᾹṂ.

NAMA SIDDHᾹ VIDYᾹ ŚᾹPANU GRAHA SAMARTHᾹ NᾹṂ.

NAMA BRAHMANE.

NAMA INDRAYA.

NAMA BHAGAVATE RŪDRᾹ YA UMᾹ PATῙ SAHEYᾹ YA.

NAMA NᾹRᾹYAṆᾹ YA LAKṢAṂMI SAHEYᾹYA PAÑCA MAHᾹMUDRA.

NAMA SKṚITᾹ YA.

NAMA MAHᾹKᾹLᾹ YA TRIPU RANA GARA VIDRᾹ-VAṆA KᾹRᾹYA ADHI MUKTOKA ŚMA-ŚANA VᾹSINI MᾹTṚI-GAṆA NAMAS KṚTᾹYA E BHYO NAMA SKṚITVᾹ IMᾹṂ BHAGAVATE SAT-TATHᾹGATO ṢṆῙṢAṂ SITᾹTAPATRAṂ.

NAMᾹ PARᾹ JITᾹṂ PRATY-AṆGIRAṂ SARVA DEVA. NAMA SKṚTᾹṂ SARVA DEVE BHYAḤ PUJITAṂ.

SARVA DEVEŚ-CA PARI-PᾹLITAṂ.

SARVA BHŪTA GRAHᾹ.

NI GRAHA KARῙṂ.

PARA VIDYA CCHEDA NA KARῙṂ.

DUNAṂ TANᾹṂ SATTVᾹ NᾹṂ DAMAKAṂ DUṢṬᾹ NᾹṂ NIVᾹRAṆῙṂ.

AKALᾹ MṚI TYU PRA-ŚAMA NA KARῙṂ.

SARVA BANDHANA MOKṢA NA KARῙṂ. SARVA DUṢṬA DUS-VA-PNA NIVᾹRANῙṂ.

CATURA ŚῙTῙNAṂ GRAHA SAHA-ŚRᾹNᾹṂ VI-DHVAṂ-SA NA KARῙṂ.

AṢṬA VIṂ-ŚATῙ-NᾹṂ NA KṢATRᾹ NᾹṂ PRA-SᾹDA NA KARῙṂ.

AṢṬANᾹṂ MAHᾹ GRAHA NᾹṂ VI-DHVAṂ SA NA KARῙṂ.

SARVA ŚATRŪM NIVᾹRAṆῙṂ.

GURᾹṂ DUS-VA-PNᾹNᾹṂ CA NᾹŚANῙṂ.

VIṢA ŚASTRA AGNI UDAKA UTTRAṆῙṂ.

APARᾹJITᾹ GURᾹ, MAHᾹ CAṆḌANAṂ, MAHᾹ DIPTᾹṂ, MAHᾹ TEJAṂ, MAHᾹ ŚVETᾹṂ JVALA, MAHᾹ BALA ŚRῙYA PAṆDARA-VᾹSINῙṂ, ᾹRYA TᾹRᾹ, BHṚIKUṬῙṂ, CEVAJAṂ, VAJRA MALETI, VI-ŚRŪ-TᾹṂ, PADMAKHᾹṂ, VAJRᾹ JIHVᾹCAḤ, MALᾹ CEVᾹ, PARᾹ JITᾹḤ, VAJRA-DAṆḌI, VIŚᾹ LᾹCA, ŚᾹNTᾹ VAIDEHA, PUJITᾹḤ, SAUMI, RŪPA, MAHᾹ ŚVETᾹṂ, ᾹRYA TᾹRᾹ, MAHᾹ BALᾹḤ, APARᾹ-VAJRA ŚAṄKALᾹ, CEVAḤ, VAJRA KAUMARῙḤ, KULANDHARῙ, VAJRA HASTᾹ CA, MAHᾹ VIDYᾹ TATHᾹ-KAÑ-CANᾹ MALIKAḤ, KUSUMBHA RATNA CEVA, VAIROCANA, KṚIDᾹR-THO-ṢṆῙṢA, VIJṚIṂ BHAMᾹṆA CA, VAJRA, KANAKA, PRABHᾹ LOCANᾹḤ VAJRA TUṆDῙCA, ŚVETᾹCA, KAMA LAKṢA, ŚAŚI-PRABHᾹ ITY-ETE MUDRᾹ-GAṆAḤ SARVE RᾹKṢᾹṂ, KURVANTU, MAMA SYA.


ĐỆ NHỊ


OṂ ṚṢIGAṆA PRA-ŚASTᾹ TATHᾹGATO ṢṆῙṢA HŪṂ BHRUṂ.

JAMBHANA HŪṂ BHRUṂ.

STAMBHANA HŪṂ BHRUṂ.

MOHᾹNAḤ HŪṂ BHRUṂ.

MATHANA HŪṂ BHRUṂ.

PARA VIDYᾹ SAMBHA KṢAṆA KARA HŪṂ BHRUṂ.

SARVA DUṢṬᾹNᾹṂ STAM BHANA KARA HŪṂ BHRUṂ.

SARVA YAKṢA RᾹKṢASA GRAHᾹNᾹṂ VIDHVAṂ SANA-KARA HŪṂ BHRUṂ.

CATURA ŚῙTῙNᾹṂ GRAHA SAHA SRAṆᾹṂ VINA-ŚANA KARA HŪṂ BHRUṂ.

AṢṬA VIṂ-ŚATINAṂ NAKṢA-TRᾹ NᾹṂ PRA SᾹDANA KARA HŪṂ BHRUṂ.

AṢṬᾹNᾹṂ MAHᾹ GRAHANᾹṂ VIDHVAṂ SANAKARA RAKṢA RAKṢA MᾹṂ.

BHAGAVᾹN SAT-TATHᾹGATO ṢṆῙṢAṂ MAHᾹ PRA-TY-AṄGIRE MAHᾹ SAHASRᾹ BHUJE SAHASRA ŚI-RṢAI KOṬI ŚATA SAHASRᾹ NETRE ABHE-DYA JVALITA NAṬANAKA MAHᾹ VAJRO DᾹRA TRIBHU-VANA MAṆḌALA. 

OṂ SVASTIR BHAVATU MAMA.


ĐỆ TAM


RᾹJᾹ BHAYA, CORA BHAYA, AGNI BHAYA, UDAKA BHAYA, VIṢA BHAYA, ŚASTRA BHAYA, PARA CAKRA BHAYA, DUR-BHIKṢA BHAYA, AŚANI BHAYA, AKᾹLA MṚITYU BHAYA, DHARAṆῙ, BHUMI KAṂPA BHAYA, ULKO-PᾹTA BHAYA, RᾹJᾹ DAṆḌA BHAYA, NᾹGA BHAYA, VIDYU BHAYA, SUPARṆI BHAYA,

YAKṢA GRAHᾹ, RᾹKṢA GRAHᾹ, PRETA GRAHᾹ, PIŚᾹCA GRAHᾹ, BHŪTA GRAHᾹ, KUMBHᾹṆḌA GRAHᾹ, PŪTANA GRAHᾹ, KAṬAPŪ-TANA GRAHᾹ, SKAṆDA GRAHᾹ, APA SMᾹRA GRAHᾹ, UṆMᾹDA GRAHᾹ, CHᾹYᾹ GRAHᾹ, REVATI GRAHᾹ,

UJᾹ HᾹRIṆYᾹ, GARBHᾹ HᾹRIṆYᾹ, JATᾹ HᾹRIṆYᾹ, JῙVITᾹ HᾹRIṆYᾹ, RUDHIRᾹ HᾹRIṆYᾹ, VASᾹ HᾹRIṆYᾹ, MAṂSᾹ HᾹRIṆYᾹ, MEDᾹ HᾹRIṆYᾹ, MAJJᾹ HᾹRIṆYᾹ, VANTᾹ HᾹRIṆYᾹ, AŚUCYᾹ HᾹRIṆYᾹ, CITTᾹ HᾹRIṆYᾹ.

TESᾹṂ SARVE SᾹṂ SARVA GRAHᾹ NᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI; PARI VRᾹJAKA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI;

ḌᾹKA ḌᾹKIṆI KṚITᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI;

MAHᾹ PAŚU-PATI RUDRA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

TATVA GARUDA SAHEYA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

MAHᾹKᾹLA MATṚI GAṆA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

KᾹPᾹ LIKA KṚTᾹṂ VIDYᾹṂ CHINDA. YᾹMI KῙLA YᾹMI. JAYA KARA MADHU KARA SARVᾹTHA SᾹDHANA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

CATUR BHAGINῙ KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

BHṚIṂ GIRI ṬIKA NANDI KEŚVARA GAṆAPATI SAHEYA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

NAGNA ŚRAMAṆA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

ARHANTA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

VITA-RᾹLA-GANA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

VAJRAPᾹṆI KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

BRAHMA KṚTᾹṂ RUDRA KṚTᾹṂ NARᾹYANA KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

VAJRA PᾹṆI GUHYA KᾹDHIPATI KṚTᾹṂ VIDYᾹṂ CHINDA YᾹMI KῙLA YᾹMI.

OṂ NAMO BHAGAVATE SAT-TATHᾹGATO-ṢNῙṢA SITATᾹPATRA RAKṢA RAKṢA MᾹṂ SARVA SATVᾹ NᾹṂ CA SVᾹHᾹ


ĐỆ TỨ


BHAGAVAN SITᾹTAPATRA NAMO STUTE ASITᾹNA LᾹRKAḤ PRABHA SPHUṬA, VIKA SITATᾹPATREḤ JVALA JVALA DHAKA DHAKA VIDHAKA VIDHAKA. DARA DARA VIDARA VIDARA CHINDA CHINDA BHINDA BHINDA HŪṂ HŪṂ PHAṬ PHAṬ SVᾹHᾹ. HE HE PHAṬ.

AMOGHA YᾹ PHAṬ.

APRATIHATᾹ YA PHAṬ.

VARA PRADᾹ YA PHAṬ.

ASURA VIDRᾹYA KᾹRAYA PHAṬ.

SARVA DEVE BHYAḤ PHAṬ.

SARVA NᾹGE BHYAḤ PHAṬ.

SARVA YAKṢE BHYAḤ PHAṬ.

SARVA RAKṢASE BHYAḤ PHAṬ.

SARVA GARUDE BHYAḤ PHAṬ.

SARVA GANDHARVE BHYAḤ PHAṬ.

SARVA ASURE BHYAḤ PHAṬ.

SARVA KIṂNARE BHYAḤ PHAṬ.

SARVA MAHORAGE BHYAḤ PHAṬ.

SARVA MANUṢYE BHYAḤ PHAṬ.

SARVA AMANU-ṢYE BHYAḤ PHAṬ.

SARVA BHŪTE BHYAḤ PHAṬ.

SARVA PIŚᾹCE BHYAḤ PHAṬ.

SARVA KUṂBHᾹṆDE BHYAḤ PHAṬ.

SARVA PŪTANE BHYAḤ PHAṬ.

SARVA KATA-PŪTANE BHYAḤ PHAṬ.

SARVA DUR-LIṆ-GHITE BHYAḤ PHAṬ.

SARVA DUṢ-PRE-KṢIRE BHYAḤ PHAṬ.

SARVA JVARE BHYAḤ PHAṬ.

SARVA APASMᾹRE BHYAḤ PHAṬ.

SARVA ŚRAMAṆE BHYAḤ PHAṬ.

SARVA TIRTHIKE BHYAḤ PHAṬ.

SARVA UNMᾹDE BHYAḤ PHAṬ.

SARVA VIDYᾹ-CᾹRYE BHYAḤ PHAṬ.

JAYᾹ KARA MADHU KARA SARVᾹRTHA SADDHAKE BHYO VIDYᾹ CᾹRYE BHYAḤ PHAṬ.

CATUR BHAGINῙ BHYAḤ PHAṬ.

VAJRA KAUMᾹRῙ KULAN DHARῙ VIDYA RᾹJE BHYAḤ PHAṬ.

MAHᾹ PRATYUṄ GIRE BHYAḤ PHAṬ.

VAJRA ŚAÑKALᾹ YA PRATY AṄGῙRA RᾹJᾹ YA PHAṬ. MAHᾹ KᾹLᾹYA, MᾹTṚI GAṆA, NAMA SKṚTᾹYA PHAṬ.

INDRA YA PHAṬ.

BRAHMῙṆῙ YE PHAṬ.

RŪDRᾹ YA PHAṬ.

VIṢṆUVI YE PHAṬ.

BRAHMῙ YE PHAṬ.

VARAHI YE PHAṬ.

AGNI YE PHAṬ.

MAHᾹ KᾹLῙ YE PHAṬ.

RAUDRI YE PHAṬ.

KᾹLADAṆḌῙ YE PHAṬ.

INDRI YE PHAṬ.

MᾹTRῙ YE PHAṬ.

CᾹMUṆḌῙ YE PHAṬ.

KᾹLA RᾹTRῙ YE PHAṬ.

KᾹPᾹRῙ YE PHAṬ.

ADHI MUKTOKA ŚMAŚᾹNA VᾹSINῙ YE PHAṬ.

OṂ HŪṂ BHRUṂ BANDHA BANDHA RAKṢA RAKṢA MᾹṂ. YENA CITTᾹ SATVᾹ MAMA.


ĐỆ NGŨ


DUṢṬA CITTA PᾹPA CITTA RAUDRA CITTA VID-VAIṢA CITTA AMAITRA CITTA UTPᾹDA YANTI KῙLA YANTI MANTRA YANTI JᾹPANTI YOHANTRA.

UJᾹ HᾹRᾹ, GARBHᾹ HᾹRᾹ, RUDHIRᾹ HᾹRᾹ, MAṂSᾹ HᾹRᾹ, MEDᾹ HᾹRᾹ, MAJJᾹ HᾹRᾹ, VᾹSᾹ HᾹRᾹ, JᾹTᾹ HᾹRᾹ, JῙVITᾹ HᾹRᾹ, MALYᾹ HᾹRᾹ, VALYᾹ HᾹRᾹ, GANDHᾹ HᾹRᾹ, PUṢPᾹ HᾹRᾹ, PHALᾹ HᾹRᾹ, SASYᾹ HᾹRᾹ, PAPA CITTA, DUṢṬA CITTA, DEVA GRAHᾹ, NAGA GRAHᾹ, YAKṢA GRAHᾹ, RᾹKṢASA GRAHᾹ, ASURA GRAHᾹ, GARŪḌA GRAHᾹ, KIṂNARA GRAHᾹ, MAHORᾹGA GRAHᾹ, PRETA GRAHᾹ, PIŚᾹCA GRAHᾹ, BHŪTA GRAHᾹ, PŪTANA GRAHᾹ, KAṬAPŪ-TANA GRAHᾹ, KUṂBHAṆḌA GRAHᾹ, SKANDA GRAHᾹ, UNMᾹDA GRAHᾹ, CHᾹYᾹ GRAHᾹ, APA-SMᾹRA GRAHᾹ, ḌᾹKA ḌAKINῙ GRAHᾹ, REVATI GRAHᾹ, JᾹMIKᾹ GRAHᾹ, ŚAKUNI GRAHᾹ, NANDῙKᾹ GRAHᾹ, LAṂVIKA GRAHᾹ, KAṆṬHA-PᾹṆῙ GRAHᾹ.

JVARᾹ EKᾹ HIKᾹ DVAITI YAKᾹ TRAITῙ YAKᾹ CATUR-THAKᾹ, NITYᾹJ VARᾹ, VIṢAMAJ VARᾹ, VᾹTIKᾹ, PAIT-TIKᾹ, ŚLEṢM TIKᾹ, SAṆDIPA TIKᾹ, SARVA JVARᾹ, ŚIRO-RTTI, ARDHᾹVA BHEDAKA, AROCAKA, AKṢI ROGAṂ, MUKHA ROGAṂ, HṚID ROGAṂ, KARṆA ŚŪLAṂ, DAṆḌA ŚŪLAṂ, HṚIDAYA ŚŪLAṂ, MARMA ŚŪLAṂ, PᾹRASVA ŚŪLAṂ, PṚIṢṬA ŚŪLAṂ, UDARA ŚŪLAṂ, KAṬI ŚŪLAṂ, VASTI ŚŪLAṂ, URU ŚŪLAṂ, JAṂGHA ŚŪLAṂ, HASTA ŚŪLAṂ, PᾹDA ŚŪLAṂ, SARVA ṄGᾹ PRATY-AṄGA ŚŪLAṂ. BHŪTA-VETᾹḌA, DᾹKA DᾹKINI, JVARA, DADRU KAṆDŪ KIṬI, BHALŪTᾹ, VAI-SARPA LOHᾹ LIṄGA, ŚOṢA, TRᾹSA GARᾹ, VIṢA YOGA.

AGNI, UDAKA, MARA VERᾹ, KᾹNTARA, AKᾹLA MṚTYŪ, TRAIMUKA, TRAILᾹṬAKA, BṚIṢ CIKA, SARPA, NAKRA, SIṂHᾹ, VYᾹ-GHRA, RIKṢA, TARA KṢA ŚCA MARA JῙVITA.

TEṢᾹṂ SARVE ṢᾹṂ SITᾹTAPATRA, MAHᾹ VAJRO ṢṆῙṢᾹṂ, MAHᾹ PRATY AṄGIRAṂ. YᾹVA DVᾹ DAŚA YOJANᾹ BHYAN TAREṆA SῙMᾹ BANDHAṂ KAROMI. DIŚA BANDHAṂ KAROMI.

PARA VIDYᾹ BANDHAṂ KAROMI.

TEJO BANDHAṂ KAROMI.

HASTᾹ BANDHAṂ KAROMI.

PᾹDA BANDHAṂ KAROMI.

SARVA ṄGA PRATY AṄGA BANDHAṂ KAROMI.


TADYATHᾹ:

OṂ ANALE ANALE VIŚADA VIŚADA BANDHA BANDHA BANDHANI BANDHANI VAJRA VAJRAPᾹṆῙ PHAṬ HŪṂ BHRUṂ PHAṬ SVᾹHᾹ 

(câu cuối, tụng 3 lần

Clip đọc chú Lăng Nghiêm tiếng Phạn