Chú Đại Bi 

CHÚ ĐẠI BI 


NAMO RATNA-TRAYĀYA. 

NAMAH ĀRYĀ VALOKITEŚVARAYA BODHISATTVĀYA MAHA SATTVĀYA MAHĀ KĀRUṆI KĀYA. 

OṂ SARVA RAVIYE SUDHANA DASYA. NAMAS KṚTVA IMAṂ ARYĀ VALOKITEŚVARA RAṂDHAVA.

NAMO NῙLAKAṆḌHA HRῙḤ MAHĀ VADHASAME SARVARTHᾹ DUḤ ŚUBHAṂ AJEYAṂ SARVA SATA. NAMA VASANTA, NAMO VĀKAMA VITATO TADYATHĀ. OṂ AVALOKI LOKATE KRATE EHRῙḤ MAHĀ BODHISATTVᾹ SARVA SARVA MALA MALA MAHIMA HṚDAYAṂ KURU KURU KARMAṂ DHURU DHURU VIJAYATE MAHĀ VIJAYATE DHARA DHARA DHṚNῙ ŚVARĀYA CALA CALA MAMA VIMALA MUKTELE EHI EHI. ŚINA ŚINA ĀRṢAṂ PRASARI VIŚVA VIŚVAṂ PRASAYA HUL HUL MARA HUL HUL HRῙḤ SAR SAR SIR SIR SUR SUR BODHIYA BODHIYA BODHAYA BODHAYA MAITREYA NῙLAKAṆḌHA DHṚṢṆINA BHAYAMANA SVĀHĀ.

SIDDHĀYA SVĀHĀ.

MAHA SIDDHĀYA SVĀHĀ.

SIDDHAYOGE SVᾹRᾹYA SVĀHĀ.

NῙLAKAṆḌHA SVĀHĀ.

MĀRAṆARA SVĀHĀ.

ŚIRA SIMHᾹ MUKHĀYA SVĀHĀ.

SARVA MAHĀ ASIDDHᾹYA SVĀHĀ.

CAKRA SIDDHĀYA SVĀHĀ.

PADMA HASTĀYA SVĀHĀ.

NῙLAKAṆḌHA VAGALĀYA SVĀHĀ.

MAVARI ŚAṄKHARĀYA SVĀHĀ.

NAMO RATNA TRAYĀYA. NAMA ĀRYĀ VALOKITE ŚVARᾹYA SVĀHĀ.

OṂ SIDHYANTU MANTRA PADĀYA SVĀHĀ


THẬP CHÚ


NHƯ Ý BẢO LUÂN VƯƠNG ĐÀ LA NI:


NAMO BUDDHᾹYA.

NAMO DHARMᾹYA.

NAMAḤ SAṂGHᾹYA.


NAMO ᾹRYᾹ VALOKITEŚVARᾹYA BODHISATVᾹYA MAHᾹ SATVᾹYA MAHᾹ KᾹRŪṆIKᾹYA.


TADYATHᾹ: OṂ CAKRA VARTIN CINTᾹ MAṆI MAHᾹ PADME RU RU TIṢṬHAT JVALA ᾹKARṢᾹYA HŪṂ PHAṬ SVᾹHᾹ

OṂ PADMA CINTᾹ MAṆI MAHᾹ JVALA HŪṂ. OṂ VARADA PADME HŪṂ.


TIÊU TAI CÁT TƯỜNG THẦN CHÚ:


NAMAḤ SAMANTA BUDDHᾹNᾹṂ APRATIHᾹTA ŚASANᾹNᾹṂ


TADYATHᾹ: OṂ KHA KHA KHᾹSTA KHᾹSTA HŪṂ HŪṂ JVALA JVALA PRAJVALA PRAJVALA TIṢṬHᾹ TIṢṬHᾹ STRI STRI SPHAṬ SPHAṬ ŚᾹNTIKA ŚRῙYE SVᾹHᾹ.


CÔNG ĐỨC BẢO SƠN THẦN CHÚ:


NAMO BUDDHᾹYA.

NAMO DHARMᾹYA.

NAMAḤ SAṂGHᾹYA.


SῙTE HURU RU SINDHŪRU KṚPᾹ KṚPᾹ SIDDHAṆI PŪRṆI SVᾹHᾹ.


PHẬT MẪU CHUẨN ĐỀ THẦN CHÚ:


NAMAḤ SAPTᾹNᾹṂ SAMYAKSAṂBUDDHA KOṬῙNᾹṂ. TADYATHᾹ: OṂ CALE CULE CUṆDHE SVᾹHᾹ.


THÁNH VÔ LƯỢNG THỌ QUYẾT ĐỊNH QUANG MINH VƯƠNG ĐÀ LA NI:


OṂ NAMO BHAGAVATE APARIMIT ᾹYUR-JÑᾹNA SU VINI ŚCITA TEJO RᾹJᾹ YA TATHᾹGATᾹ YA ARHATE SAMYAK SAṂ BUDDHᾹYA


TADYATHᾹ: OṂ SARVA SAṂSKᾹRA PARIŚUDDHA DHARMATE GAGANA SAMUDGATE SVABHᾹVA VI ŚUDDHE MAHᾹ NAYA PARI VᾹRῙ SVᾹHᾹ.


DƯỢC SƯ QUÁN ĐẢNH CHƠN NGÔN:


NAMO BHAGAVATE BHAIṢAJYA GURU VAIḌŪRYA PRABHᾹ RᾹJᾹYA TATHᾹGATᾹYA ARHATE SAMYAKSAṂBUDDHᾹYA.


TADYATHᾹ: OṂ BHAIṢAJYE BHAIṢAJYE MAHᾹ BHAIṢAJYE BHAIṢAJYE RᾹJᾹ SAMUDGATE SVᾹHᾹ.


QUÁN ÂM LINH CẢM CHƠN NGÔN:


OṂ MAṆIPADME HŪṂ MAHᾹ JÑᾹNA CITTOT PᾹDA, CITTASYA NA VITARKA, SARVᾹRTHA BHŪRI SIDDHAKA NA PURᾹṆA NA PRATYUTPANNA. NAMO LOKEŚVARᾹYA SVᾹHᾹ.


THẤT PHẬT DIỆT TỘI CHƠN NGÔN:


LIPA LIPA TE KUHA KUHA TE DHARMA NITE NIHA RATE VILI NITE MAHᾹ GATE CINTRI KARE SVᾹHᾹ.


VÃNG SINH TỊNH ĐỘ THẦN CHÚ:


NAMO AMITᾹBHᾹYA TATHᾹGATᾹYA. TADYATHᾹ: OṂ AMṚTE AMṚTODBHAVE AMṚTA SIDDHAṂ BHAVE AMṚTA VIKRᾹNTE AMṚTA VIKRᾹNTA GAMINI GAGANA KῙRTI KARῙ SARVA KARMA KLEŚA KṢAYAṂ KARE SVᾹHᾹ.


THIỆN THIÊN NỮ CHÚ:


NAMO BUDDHᾹ YA.

NAMO DHARMᾹ YA.

NAMAḤ SAṂGHᾹ YA.


NAMAḤ ŚRῙ MAHᾹ DEVῙYE.

TADYATHᾹ: OṂ PARIPŪRUṆA CᾹRE SAMANTA DARŚANE MAHᾹ VIHᾹRAGATE SAMANTA VI DHARMANE MAHᾹ KARYA PRATIṢṬHᾹPANE SARVᾹRTHA SᾹDHANE SU PRATIPŪRI AYATNA DHARMATᾹ MAHᾹ VI KURVITE MAHᾹ MAITRῙ UPASAṂHῙTE MAHᾹRṢῙ SU SAṂGṚHῙTE SAMANTARTHA ANUPᾹLANE SVᾹHᾹ. 

Chú Đại Bi tiếng Phạn và ý nghĩa.